🔅🔅 श्री महालक्ष्मी अष्टक स्तोत्र 🔆🔆
नमस्तेऽस्तु
महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥ १॥
नमस्ते
गरुडारूढे कोलासुर भयङ्करि ।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ २॥
सर्वज्ञे
सर्ववरदे सर्वदुष्टभयङ्करि ।
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ३॥
सिद्धिबुद्धिप्रदे
देवि भुक्तिमुक्तिप्रदायिनि ।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥ ४॥
आद्यन्तरहिते
देवि आद्यशक्तिमहेश्वरि ।
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥ ५॥
स्थूलसूक्ष्ममहारौद्रे
महाशक्तिमहोदरे ।
महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ६॥
पद्मासनस्थिते
देवि परब्रह्मस्वरूपिणि ।
परमेशि जगन्मात: महालक्ष्मि नमोऽस्तुते ॥ ७॥
श्वेताम्बरधरे
देवि नानालङ्कारभूषिते ।
जगत्स्थिते
जगन्मात: महालक्ष्मि नमोऽस्तुते ॥ ८॥
फलश्रुति :
महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः ।
सर्वसिद्धिमवाप्नोति
राज्यं प्राप्नोति सर्वदा ॥ ९॥
एककाले
पठेन्नित्यं महापापविनाशनम् ।
द्विकालं
यः पठेन्नित्यं धनधान्यसमन्वितः ॥ १०॥
त्रिकालं
यः पठेन्नित्यं महाशत्रुविनाशनम् ।
महालक्ष्मीर्भवेन्नित्यं
प्रसन्ना वरदा शुभा ॥ ११॥
॥ इति इन्द्रकृतं
श्रीमहालक्ष्मीस्तवम् ॥
- इस स्तोत्र का 11 सौ पाठ करने से यह सिद्ध होगा ! 10 हजार पाठ करने पर विशेष सिध्दि होती है ! धन से सम्बंधित समस्याओं का निराकरण होने लगता है ! सिध्द होने पर प्रतिदिन तीनों समय १-१ पाठ करना चाहिए !! – स्वामी रुपेश्वरानंद
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें
स्वामी रुपेश्वरानंद जी के मार्गदर्शन में अनुष्ठान में भाग लेने हेतु https://swamirupeshwaranand.in/ वेबसाइट देखें !