ध्यान :
ध्यायेऽम्बे तरुणारुणं तव वपुर्नित्यान्नपूर्णे शिवेगेहे तस्य विराजते सरभसं दिव्यान्नराशिर्ध्रुवम् ॥ ३॥
ह्रींकारमुर्तिं कमनीयवक्त्रां चन्द्राङ्करेखान्वितभालभागाम् ।
ईशान्कान्तां प्रणमामि नित्यां लक्ष्मीविलासास्पदपादपीठाम् ॥ ४॥
स्तोत्र :
नमोऽस्तु तुभ्यं गिरिराजकन्ये
नमोऽस्तु कामान्तकवल्लभायै ।
नमोऽस्तु पङ्के रुहलोचनायै
नमः शिवायै शशिभूषणायै ॥ ५॥
वामे करेऽमृतमयं कलशञ्च
दक्षे स्वर्णाङ्कितां ननु पल्लान्नमयीञ्च दर्वीम् ।
चित्रां सुवर्णवसनां गिरिशस्य कान्तां
सत्पद्मपत्रनयनां मनसाहमीडे ॥ ६॥
वामे माणिक्यपात्रं मधुरसभरितं बिभ्रतीं पाणिपद्मे
नमोऽस्तु तुभ्यं गिरिराजकन्ये
नमोऽस्तु कामान्तकवल्लभायै ।
नमोऽस्तु पङ्के रुहलोचनायै
नमः शिवायै शशिभूषणायै ॥ ५॥
वामे करेऽमृतमयं कलशञ्च
दक्षे स्वर्णाङ्कितां ननु पल्लान्नमयीञ्च दर्वीम् ।
चित्रां सुवर्णवसनां गिरिशस्य कान्तां
सत्पद्मपत्रनयनां मनसाहमीडे ॥ ६॥
वामे माणिक्यपात्रं मधुरसभरितं बिभ्रतीं पाणिपद्मे
दिव्यैरत्नैः प्रपूर्णां मणिमयवलये दक्षिणे रत्नदर्वीम् ।
रक्ताङ्गी पीनतुङ्गस्तनभरविलसंस्तारहारां त्रिनेत्रां
वन्दे पूर्णेन्दुबिम्बप्रतिनिधिवदनामम्बिकामन्नपूर्णाम् ॥ ७॥
भगवति भवरोगात् पीडितं दुष्कृतोत्थात् सुतदुहितृकलत्रोपद्रवेणानुजातम् ।
विलसदमृतदृष्ट्या वीक्ष्य विभ्रान्तचित्तम् सकलभुवनमातस्त्राहि मामन्नपूर्णे ॥ ८॥
माहेश्वरीमाश्रितकल्पवल्लीमहं भवच्छेदकरीं भवानीम् ।
वन्दे पूर्णेन्दुबिम्बप्रतिनिधिवदनामम्बिकामन्नपूर्णाम् ॥ ७॥
भगवति भवरोगात् पीडितं दुष्कृतोत्थात् सुतदुहितृकलत्रोपद्रवेणानुजातम् ।
विलसदमृतदृष्ट्या वीक्ष्य विभ्रान्तचित्तम् सकलभुवनमातस्त्राहि मामन्नपूर्णे ॥ ८॥
माहेश्वरीमाश्रितकल्पवल्लीमहं भवच्छेदकरीं भवानीम् ।
क्षुधार्तजायातनयाभ्युपेतस्त्वामन्नपूर्णां शरणं प्रपद्ये ॥ ९॥
दारिद्र्यदावानलदह्यमानं
नमोऽन्नपूर्णे गिरिराजकन्ये ।
कृपाम्बुवर्षैरभिषिञ्च त्वं मां
त्वत्पादपद्मार्पितचित्तवृत्तिम् ॥ १०॥
दारिद्र्यदावानलदह्यमानं
नमोऽन्नपूर्णे गिरिराजकन्ये ।
कृपाम्बुवर्षैरभिषिञ्च त्वं मां
त्वत्पादपद्मार्पितचित्तवृत्तिम् ॥ १०॥
फल श्रुति :
इत्यन्नपूर्णास्तवरत्नमेतच्छ्लोकाष्टकं यः पठतीह भक्त्या ।
तस्मै ददात्यन्नसमृद्धिराशिं श्रियञ्च विद्याञ्च परत्र मुक्तिम् ॥ ११॥
इत्यन्नदाकल्पे षोडशपटले अन्नपूर्णास्तोत्रं समाप्तम् ।
इत्यन्नपूर्णास्तवरत्नमेतच्छ्लोकाष्टकं यः पठतीह भक्त्या ।
तस्मै ददात्यन्नसमृद्धिराशिं श्रियञ्च विद्याञ्च परत्र मुक्तिम् ॥ ११॥
इत्यन्नदाकल्पे षोडशपटले अन्नपूर्णास्तोत्रं समाप्तम् ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें
स्वामी रुपेश्वरानंद जी के मार्गदर्शन में अनुष्ठान में भाग लेने हेतु https://swamirupeshwaranand.in/ वेबसाइट देखें !